Declension table of ?śyāmalekṣu

Deva

MasculineSingularDualPlural
Nominativeśyāmalekṣuḥ śyāmalekṣū śyāmalekṣavaḥ
Vocativeśyāmalekṣo śyāmalekṣū śyāmalekṣavaḥ
Accusativeśyāmalekṣum śyāmalekṣū śyāmalekṣūn
Instrumentalśyāmalekṣuṇā śyāmalekṣubhyām śyāmalekṣubhiḥ
Dativeśyāmalekṣave śyāmalekṣubhyām śyāmalekṣubhyaḥ
Ablativeśyāmalekṣoḥ śyāmalekṣubhyām śyāmalekṣubhyaḥ
Genitiveśyāmalekṣoḥ śyāmalekṣvoḥ śyāmalekṣūṇām
Locativeśyāmalekṣau śyāmalekṣvoḥ śyāmalekṣuṣu

Compound śyāmalekṣu -

Adverb -śyāmalekṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria