Declension table of ?śyāmalaka

Deva

MasculineSingularDualPlural
Nominativeśyāmalakaḥ śyāmalakau śyāmalakāḥ
Vocativeśyāmalaka śyāmalakau śyāmalakāḥ
Accusativeśyāmalakam śyāmalakau śyāmalakān
Instrumentalśyāmalakena śyāmalakābhyām śyāmalakaiḥ śyāmalakebhiḥ
Dativeśyāmalakāya śyāmalakābhyām śyāmalakebhyaḥ
Ablativeśyāmalakāt śyāmalakābhyām śyāmalakebhyaḥ
Genitiveśyāmalakasya śyāmalakayoḥ śyāmalakānām
Locativeśyāmalake śyāmalakayoḥ śyāmalakeṣu

Compound śyāmalaka -

Adverb -śyāmalakam -śyāmalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria