Declension table of ?śyāmalacūḍā

Deva

FeminineSingularDualPlural
Nominativeśyāmalacūḍā śyāmalacūḍe śyāmalacūḍāḥ
Vocativeśyāmalacūḍe śyāmalacūḍe śyāmalacūḍāḥ
Accusativeśyāmalacūḍām śyāmalacūḍe śyāmalacūḍāḥ
Instrumentalśyāmalacūḍayā śyāmalacūḍābhyām śyāmalacūḍābhiḥ
Dativeśyāmalacūḍāyai śyāmalacūḍābhyām śyāmalacūḍābhyaḥ
Ablativeśyāmalacūḍāyāḥ śyāmalacūḍābhyām śyāmalacūḍābhyaḥ
Genitiveśyāmalacūḍāyāḥ śyāmalacūḍayoḥ śyāmalacūḍānām
Locativeśyāmalacūḍāyām śyāmalacūḍayoḥ śyāmalacūḍāsu

Adverb -śyāmalacūḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria