Declension table of ?śyāmalānavaratna

Deva

NeuterSingularDualPlural
Nominativeśyāmalānavaratnam śyāmalānavaratne śyāmalānavaratnāni
Vocativeśyāmalānavaratna śyāmalānavaratne śyāmalānavaratnāni
Accusativeśyāmalānavaratnam śyāmalānavaratne śyāmalānavaratnāni
Instrumentalśyāmalānavaratnena śyāmalānavaratnābhyām śyāmalānavaratnaiḥ
Dativeśyāmalānavaratnāya śyāmalānavaratnābhyām śyāmalānavaratnebhyaḥ
Ablativeśyāmalānavaratnāt śyāmalānavaratnābhyām śyāmalānavaratnebhyaḥ
Genitiveśyāmalānavaratnasya śyāmalānavaratnayoḥ śyāmalānavaratnānām
Locativeśyāmalānavaratne śyāmalānavaratnayoḥ śyāmalānavaratneṣu

Compound śyāmalānavaratna -

Adverb -śyāmalānavaratnam -śyāmalānavaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria