Declension table of ?śyāmalāmantrasādhana

Deva

NeuterSingularDualPlural
Nominativeśyāmalāmantrasādhanam śyāmalāmantrasādhane śyāmalāmantrasādhanāni
Vocativeśyāmalāmantrasādhana śyāmalāmantrasādhane śyāmalāmantrasādhanāni
Accusativeśyāmalāmantrasādhanam śyāmalāmantrasādhane śyāmalāmantrasādhanāni
Instrumentalśyāmalāmantrasādhanena śyāmalāmantrasādhanābhyām śyāmalāmantrasādhanaiḥ
Dativeśyāmalāmantrasādhanāya śyāmalāmantrasādhanābhyām śyāmalāmantrasādhanebhyaḥ
Ablativeśyāmalāmantrasādhanāt śyāmalāmantrasādhanābhyām śyāmalāmantrasādhanebhyaḥ
Genitiveśyāmalāmantrasādhanasya śyāmalāmantrasādhanayoḥ śyāmalāmantrasādhanānām
Locativeśyāmalāmantrasādhane śyāmalāmantrasādhanayoḥ śyāmalāmantrasādhaneṣu

Compound śyāmalāmantrasādhana -

Adverb -śyāmalāmantrasādhanam -śyāmalāmantrasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria