Declension table of ?śyāmalāgītā

Deva

FeminineSingularDualPlural
Nominativeśyāmalāgītā śyāmalāgīte śyāmalāgītāḥ
Vocativeśyāmalāgīte śyāmalāgīte śyāmalāgītāḥ
Accusativeśyāmalāgītām śyāmalāgīte śyāmalāgītāḥ
Instrumentalśyāmalāgītayā śyāmalāgītābhyām śyāmalāgītābhiḥ
Dativeśyāmalāgītāyai śyāmalāgītābhyām śyāmalāgītābhyaḥ
Ablativeśyāmalāgītāyāḥ śyāmalāgītābhyām śyāmalāgītābhyaḥ
Genitiveśyāmalāgītāyāḥ śyāmalāgītayoḥ śyāmalāgītānām
Locativeśyāmalāgītāyām śyāmalāgītayoḥ śyāmalāgītāsu

Adverb -śyāmalāgītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria