Declension table of ?śyāmalāṅgī

Deva

FeminineSingularDualPlural
Nominativeśyāmalāṅgī śyāmalāṅgyau śyāmalāṅgyaḥ
Vocativeśyāmalāṅgi śyāmalāṅgyau śyāmalāṅgyaḥ
Accusativeśyāmalāṅgīm śyāmalāṅgyau śyāmalāṅgīḥ
Instrumentalśyāmalāṅgyā śyāmalāṅgībhyām śyāmalāṅgībhiḥ
Dativeśyāmalāṅgyai śyāmalāṅgībhyām śyāmalāṅgībhyaḥ
Ablativeśyāmalāṅgyāḥ śyāmalāṅgībhyām śyāmalāṅgībhyaḥ
Genitiveśyāmalāṅgyāḥ śyāmalāṅgyoḥ śyāmalāṅgīnām
Locativeśyāmalāṅgyām śyāmalāṅgyoḥ śyāmalāṅgīṣu

Compound śyāmalāṅgi - śyāmalāṅgī -

Adverb -śyāmalāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria