Declension table of ?śyāmalāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeśyāmalāṣṭakam śyāmalāṣṭake śyāmalāṣṭakāni
Vocativeśyāmalāṣṭaka śyāmalāṣṭake śyāmalāṣṭakāni
Accusativeśyāmalāṣṭakam śyāmalāṣṭake śyāmalāṣṭakāni
Instrumentalśyāmalāṣṭakena śyāmalāṣṭakābhyām śyāmalāṣṭakaiḥ
Dativeśyāmalāṣṭakāya śyāmalāṣṭakābhyām śyāmalāṣṭakebhyaḥ
Ablativeśyāmalāṣṭakāt śyāmalāṣṭakābhyām śyāmalāṣṭakebhyaḥ
Genitiveśyāmalāṣṭakasya śyāmalāṣṭakayoḥ śyāmalāṣṭakānām
Locativeśyāmalāṣṭake śyāmalāṣṭakayoḥ śyāmalāṣṭakeṣu

Compound śyāmalāṣṭaka -

Adverb -śyāmalāṣṭakam -śyāmalāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria