Declension table of śyāmala

Deva

NeuterSingularDualPlural
Nominativeśyāmalam śyāmale śyāmalāni
Vocativeśyāmala śyāmale śyāmalāni
Accusativeśyāmalam śyāmale śyāmalāni
Instrumentalśyāmalena śyāmalābhyām śyāmalaiḥ
Dativeśyāmalāya śyāmalābhyām śyāmalebhyaḥ
Ablativeśyāmalāt śyāmalābhyām śyāmalebhyaḥ
Genitiveśyāmalasya śyāmalayoḥ śyāmalānām
Locativeśyāmale śyāmalayoḥ śyāmaleṣu

Compound śyāmala -

Adverb -śyāmalam -śyāmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria