Declension table of śyāmakarṇa

Deva

NeuterSingularDualPlural
Nominativeśyāmakarṇam śyāmakarṇe śyāmakarṇāni
Vocativeśyāmakarṇa śyāmakarṇe śyāmakarṇāni
Accusativeśyāmakarṇam śyāmakarṇe śyāmakarṇāni
Instrumentalśyāmakarṇena śyāmakarṇābhyām śyāmakarṇaiḥ
Dativeśyāmakarṇāya śyāmakarṇābhyām śyāmakarṇebhyaḥ
Ablativeśyāmakarṇāt śyāmakarṇābhyām śyāmakarṇebhyaḥ
Genitiveśyāmakarṇasya śyāmakarṇayoḥ śyāmakarṇānām
Locativeśyāmakarṇe śyāmakarṇayoḥ śyāmakarṇeṣu

Compound śyāmakarṇa -

Adverb -śyāmakarṇam -śyāmakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria