Declension table of ?śyāmakāṇḍā

Deva

FeminineSingularDualPlural
Nominativeśyāmakāṇḍā śyāmakāṇḍe śyāmakāṇḍāḥ
Vocativeśyāmakāṇḍe śyāmakāṇḍe śyāmakāṇḍāḥ
Accusativeśyāmakāṇḍām śyāmakāṇḍe śyāmakāṇḍāḥ
Instrumentalśyāmakāṇḍayā śyāmakāṇḍābhyām śyāmakāṇḍābhiḥ
Dativeśyāmakāṇḍāyai śyāmakāṇḍābhyām śyāmakāṇḍābhyaḥ
Ablativeśyāmakāṇḍāyāḥ śyāmakāṇḍābhyām śyāmakāṇḍābhyaḥ
Genitiveśyāmakāṇḍāyāḥ śyāmakāṇḍayoḥ śyāmakāṇḍānām
Locativeśyāmakāṇḍāyām śyāmakāṇḍayoḥ śyāmakāṇḍāsu

Adverb -śyāmakāṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria