Declension table of śyāmaka

Deva

NeuterSingularDualPlural
Nominativeśyāmakam śyāmake śyāmakāni
Vocativeśyāmaka śyāmake śyāmakāni
Accusativeśyāmakam śyāmake śyāmakāni
Instrumentalśyāmakena śyāmakābhyām śyāmakaiḥ
Dativeśyāmakāya śyāmakābhyām śyāmakebhyaḥ
Ablativeśyāmakāt śyāmakābhyām śyāmakebhyaḥ
Genitiveśyāmakasya śyāmakayoḥ śyāmakānām
Locativeśyāmake śyāmakayoḥ śyāmakeṣu

Compound śyāmaka -

Adverb -śyāmakam -śyāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria