Declension table of ?śyāmadeva

Deva

MasculineSingularDualPlural
Nominativeśyāmadevaḥ śyāmadevau śyāmadevāḥ
Vocativeśyāmadeva śyāmadevau śyāmadevāḥ
Accusativeśyāmadevam śyāmadevau śyāmadevān
Instrumentalśyāmadevena śyāmadevābhyām śyāmadevaiḥ śyāmadevebhiḥ
Dativeśyāmadevāya śyāmadevābhyām śyāmadevebhyaḥ
Ablativeśyāmadevāt śyāmadevābhyām śyāmadevebhyaḥ
Genitiveśyāmadevasya śyāmadevayoḥ śyāmadevānām
Locativeśyāmadeve śyāmadevayoḥ śyāmadeveṣu

Compound śyāmadeva -

Adverb -śyāmadevam -śyāmadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria