Declension table of ?śyāmadāsa

Deva

MasculineSingularDualPlural
Nominativeśyāmadāsaḥ śyāmadāsau śyāmadāsāḥ
Vocativeśyāmadāsa śyāmadāsau śyāmadāsāḥ
Accusativeśyāmadāsam śyāmadāsau śyāmadāsān
Instrumentalśyāmadāsena śyāmadāsābhyām śyāmadāsaiḥ śyāmadāsebhiḥ
Dativeśyāmadāsāya śyāmadāsābhyām śyāmadāsebhyaḥ
Ablativeśyāmadāsāt śyāmadāsābhyām śyāmadāsebhyaḥ
Genitiveśyāmadāsasya śyāmadāsayoḥ śyāmadāsānām
Locativeśyāmadāse śyāmadāsayoḥ śyāmadāseṣu

Compound śyāmadāsa -

Adverb -śyāmadāsam -śyāmadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria