Declension table of ?śyāmabhāsā

Deva

FeminineSingularDualPlural
Nominativeśyāmabhāsā śyāmabhāse śyāmabhāsāḥ
Vocativeśyāmabhāse śyāmabhāse śyāmabhāsāḥ
Accusativeśyāmabhāsām śyāmabhāse śyāmabhāsāḥ
Instrumentalśyāmabhāsayā śyāmabhāsābhyām śyāmabhāsābhiḥ
Dativeśyāmabhāsāyai śyāmabhāsābhyām śyāmabhāsābhyaḥ
Ablativeśyāmabhāsāyāḥ śyāmabhāsābhyām śyāmabhāsābhyaḥ
Genitiveśyāmabhāsāyāḥ śyāmabhāsayoḥ śyāmabhāsānām
Locativeśyāmabhāsāyām śyāmabhāsayoḥ śyāmabhāsāsu

Adverb -śyāmabhāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria