Declension table of ?śyāmabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativeśyāmabhaṭṭaḥ śyāmabhaṭṭau śyāmabhaṭṭāḥ
Vocativeśyāmabhaṭṭa śyāmabhaṭṭau śyāmabhaṭṭāḥ
Accusativeśyāmabhaṭṭam śyāmabhaṭṭau śyāmabhaṭṭān
Instrumentalśyāmabhaṭṭena śyāmabhaṭṭābhyām śyāmabhaṭṭaiḥ śyāmabhaṭṭebhiḥ
Dativeśyāmabhaṭṭāya śyāmabhaṭṭābhyām śyāmabhaṭṭebhyaḥ
Ablativeśyāmabhaṭṭāt śyāmabhaṭṭābhyām śyāmabhaṭṭebhyaḥ
Genitiveśyāmabhaṭṭasya śyāmabhaṭṭayoḥ śyāmabhaṭṭānām
Locativeśyāmabhaṭṭe śyāmabhaṭṭayoḥ śyāmabhaṭṭeṣu

Compound śyāmabhaṭṭa -

Adverb -śyāmabhaṭṭam -śyāmabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria