Declension table of ?śyāmāvatī

Deva

FeminineSingularDualPlural
Nominativeśyāmāvatī śyāmāvatyau śyāmāvatyaḥ
Vocativeśyāmāvati śyāmāvatyau śyāmāvatyaḥ
Accusativeśyāmāvatīm śyāmāvatyau śyāmāvatīḥ
Instrumentalśyāmāvatyā śyāmāvatībhyām śyāmāvatībhiḥ
Dativeśyāmāvatyai śyāmāvatībhyām śyāmāvatībhyaḥ
Ablativeśyāmāvatyāḥ śyāmāvatībhyām śyāmāvatībhyaḥ
Genitiveśyāmāvatyāḥ śyāmāvatyoḥ śyāmāvatīnām
Locativeśyāmāvatyām śyāmāvatyoḥ śyāmāvatīṣu

Compound śyāmāvati - śyāmāvatī -

Adverb -śyāmāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria