Declension table of ?śyāmāsaparyākrama

Deva

MasculineSingularDualPlural
Nominativeśyāmāsaparyākramaḥ śyāmāsaparyākramau śyāmāsaparyākramāḥ
Vocativeśyāmāsaparyākrama śyāmāsaparyākramau śyāmāsaparyākramāḥ
Accusativeśyāmāsaparyākramam śyāmāsaparyākramau śyāmāsaparyākramān
Instrumentalśyāmāsaparyākrameṇa śyāmāsaparyākramābhyām śyāmāsaparyākramaiḥ śyāmāsaparyākramebhiḥ
Dativeśyāmāsaparyākramāya śyāmāsaparyākramābhyām śyāmāsaparyākramebhyaḥ
Ablativeśyāmāsaparyākramāt śyāmāsaparyākramābhyām śyāmāsaparyākramebhyaḥ
Genitiveśyāmāsaparyākramasya śyāmāsaparyākramayoḥ śyāmāsaparyākramāṇām
Locativeśyāmāsaparyākrame śyāmāsaparyākramayoḥ śyāmāsaparyākrameṣu

Compound śyāmāsaparyākrama -

Adverb -śyāmāsaparyākramam -śyāmāsaparyākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria