Declension table of ?śyāmāpradīpa

Deva

MasculineSingularDualPlural
Nominativeśyāmāpradīpaḥ śyāmāpradīpau śyāmāpradīpāḥ
Vocativeśyāmāpradīpa śyāmāpradīpau śyāmāpradīpāḥ
Accusativeśyāmāpradīpam śyāmāpradīpau śyāmāpradīpān
Instrumentalśyāmāpradīpena śyāmāpradīpābhyām śyāmāpradīpaiḥ śyāmāpradīpebhiḥ
Dativeśyāmāpradīpāya śyāmāpradīpābhyām śyāmāpradīpebhyaḥ
Ablativeśyāmāpradīpāt śyāmāpradīpābhyām śyāmāpradīpebhyaḥ
Genitiveśyāmāpradīpasya śyāmāpradīpayoḥ śyāmāpradīpānām
Locativeśyāmāpradīpe śyāmāpradīpayoḥ śyāmāpradīpeṣu

Compound śyāmāpradīpa -

Adverb -śyāmāpradīpam -śyāmāpradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria