Declension table of ?śyāmāmānasārcana

Deva

NeuterSingularDualPlural
Nominativeśyāmāmānasārcanam śyāmāmānasārcane śyāmāmānasārcanāni
Vocativeśyāmāmānasārcana śyāmāmānasārcane śyāmāmānasārcanāni
Accusativeśyāmāmānasārcanam śyāmāmānasārcane śyāmāmānasārcanāni
Instrumentalśyāmāmānasārcanena śyāmāmānasārcanābhyām śyāmāmānasārcanaiḥ
Dativeśyāmāmānasārcanāya śyāmāmānasārcanābhyām śyāmāmānasārcanebhyaḥ
Ablativeśyāmāmānasārcanāt śyāmāmānasārcanābhyām śyāmāmānasārcanebhyaḥ
Genitiveśyāmāmānasārcanasya śyāmāmānasārcanayoḥ śyāmāmānasārcanānām
Locativeśyāmāmānasārcane śyāmāmānasārcanayoḥ śyāmāmānasārcaneṣu

Compound śyāmāmānasārcana -

Adverb -śyāmāmānasārcanam -śyāmāmānasārcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria