Declension table of ?śyāmālatā

Deva

FeminineSingularDualPlural
Nominativeśyāmālatā śyāmālate śyāmālatāḥ
Vocativeśyāmālate śyāmālate śyāmālatāḥ
Accusativeśyāmālatām śyāmālate śyāmālatāḥ
Instrumentalśyāmālatayā śyāmālatābhyām śyāmālatābhiḥ
Dativeśyāmālatāyai śyāmālatābhyām śyāmālatābhyaḥ
Ablativeśyāmālatāyāḥ śyāmālatābhyām śyāmālatābhyaḥ
Genitiveśyāmālatāyāḥ śyāmālatayoḥ śyāmālatānām
Locativeśyāmālatāyām śyāmālatayoḥ śyāmālatāsu

Adverb -śyāmālatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria