Declension table of ?śyāmākeṣṭi

Deva

FeminineSingularDualPlural
Nominativeśyāmākeṣṭiḥ śyāmākeṣṭī śyāmākeṣṭayaḥ
Vocativeśyāmākeṣṭe śyāmākeṣṭī śyāmākeṣṭayaḥ
Accusativeśyāmākeṣṭim śyāmākeṣṭī śyāmākeṣṭīḥ
Instrumentalśyāmākeṣṭyā śyāmākeṣṭibhyām śyāmākeṣṭibhiḥ
Dativeśyāmākeṣṭyai śyāmākeṣṭaye śyāmākeṣṭibhyām śyāmākeṣṭibhyaḥ
Ablativeśyāmākeṣṭyāḥ śyāmākeṣṭeḥ śyāmākeṣṭibhyām śyāmākeṣṭibhyaḥ
Genitiveśyāmākeṣṭyāḥ śyāmākeṣṭeḥ śyāmākeṣṭyoḥ śyāmākeṣṭīnām
Locativeśyāmākeṣṭyām śyāmākeṣṭau śyāmākeṣṭyoḥ śyāmākeṣṭiṣu

Compound śyāmākeṣṭi -

Adverb -śyāmākeṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria