Declension table of ?śyāmākataṇḍula

Deva

MasculineSingularDualPlural
Nominativeśyāmākataṇḍulaḥ śyāmākataṇḍulau śyāmākataṇḍulāḥ
Vocativeśyāmākataṇḍula śyāmākataṇḍulau śyāmākataṇḍulāḥ
Accusativeśyāmākataṇḍulam śyāmākataṇḍulau śyāmākataṇḍulān
Instrumentalśyāmākataṇḍulena śyāmākataṇḍulābhyām śyāmākataṇḍulaiḥ śyāmākataṇḍulebhiḥ
Dativeśyāmākataṇḍulāya śyāmākataṇḍulābhyām śyāmākataṇḍulebhyaḥ
Ablativeśyāmākataṇḍulāt śyāmākataṇḍulābhyām śyāmākataṇḍulebhyaḥ
Genitiveśyāmākataṇḍulasya śyāmākataṇḍulayoḥ śyāmākataṇḍulānām
Locativeśyāmākataṇḍule śyāmākataṇḍulayoḥ śyāmākataṇḍuleṣu

Compound śyāmākataṇḍula -

Adverb -śyāmākataṇḍulam -śyāmākataṇḍulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria