Declension table of ?śyāmākamuṣṭimpaca

Deva

MasculineSingularDualPlural
Nominativeśyāmākamuṣṭimpacaḥ śyāmākamuṣṭimpacau śyāmākamuṣṭimpacāḥ
Vocativeśyāmākamuṣṭimpaca śyāmākamuṣṭimpacau śyāmākamuṣṭimpacāḥ
Accusativeśyāmākamuṣṭimpacam śyāmākamuṣṭimpacau śyāmākamuṣṭimpacān
Instrumentalśyāmākamuṣṭimpacena śyāmākamuṣṭimpacābhyām śyāmākamuṣṭimpacaiḥ śyāmākamuṣṭimpacebhiḥ
Dativeśyāmākamuṣṭimpacāya śyāmākamuṣṭimpacābhyām śyāmākamuṣṭimpacebhyaḥ
Ablativeśyāmākamuṣṭimpacāt śyāmākamuṣṭimpacābhyām śyāmākamuṣṭimpacebhyaḥ
Genitiveśyāmākamuṣṭimpacasya śyāmākamuṣṭimpacayoḥ śyāmākamuṣṭimpacānām
Locativeśyāmākamuṣṭimpace śyāmākamuṣṭimpacayoḥ śyāmākamuṣṭimpaceṣu

Compound śyāmākamuṣṭimpaca -

Adverb -śyāmākamuṣṭimpacam -śyāmākamuṣṭimpacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria