Declension table of ?śyāmākalpalatikā

Deva

FeminineSingularDualPlural
Nominativeśyāmākalpalatikā śyāmākalpalatike śyāmākalpalatikāḥ
Vocativeśyāmākalpalatike śyāmākalpalatike śyāmākalpalatikāḥ
Accusativeśyāmākalpalatikām śyāmākalpalatike śyāmākalpalatikāḥ
Instrumentalśyāmākalpalatikayā śyāmākalpalatikābhyām śyāmākalpalatikābhiḥ
Dativeśyāmākalpalatikāyai śyāmākalpalatikābhyām śyāmākalpalatikābhyaḥ
Ablativeśyāmākalpalatikāyāḥ śyāmākalpalatikābhyām śyāmākalpalatikābhyaḥ
Genitiveśyāmākalpalatikāyāḥ śyāmākalpalatikayoḥ śyāmākalpalatikānām
Locativeśyāmākalpalatikāyām śyāmākalpalatikayoḥ śyāmākalpalatikāsu

Adverb -śyāmākalpalatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria