Declension table of ?śyāmākāgrayaṇa

Deva

NeuterSingularDualPlural
Nominativeśyāmākāgrayaṇam śyāmākāgrayaṇe śyāmākāgrayaṇāni
Vocativeśyāmākāgrayaṇa śyāmākāgrayaṇe śyāmākāgrayaṇāni
Accusativeśyāmākāgrayaṇam śyāmākāgrayaṇe śyāmākāgrayaṇāni
Instrumentalśyāmākāgrayaṇena śyāmākāgrayaṇābhyām śyāmākāgrayaṇaiḥ
Dativeśyāmākāgrayaṇāya śyāmākāgrayaṇābhyām śyāmākāgrayaṇebhyaḥ
Ablativeśyāmākāgrayaṇāt śyāmākāgrayaṇābhyām śyāmākāgrayaṇebhyaḥ
Genitiveśyāmākāgrayaṇasya śyāmākāgrayaṇayoḥ śyāmākāgrayaṇānām
Locativeśyāmākāgrayaṇe śyāmākāgrayaṇayoḥ śyāmākāgrayaṇeṣu

Compound śyāmākāgrayaṇa -

Adverb -śyāmākāgrayaṇam -śyāmākāgrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria