Declension table of ?śyāmāka

Deva

NeuterSingularDualPlural
Nominativeśyāmākam śyāmāke śyāmākāni
Vocativeśyāmāka śyāmāke śyāmākāni
Accusativeśyāmākam śyāmāke śyāmākāni
Instrumentalśyāmākena śyāmākābhyām śyāmākaiḥ
Dativeśyāmākāya śyāmākābhyām śyāmākebhyaḥ
Ablativeśyāmākāt śyāmākābhyām śyāmākebhyaḥ
Genitiveśyāmākasya śyāmākayoḥ śyāmākānām
Locativeśyāmāke śyāmākayoḥ śyāmākeṣu

Compound śyāmāka -

Adverb -śyāmākam -śyāmākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria