Declension table of ?śyāmāṅgā

Deva

FeminineSingularDualPlural
Nominativeśyāmāṅgā śyāmāṅge śyāmāṅgāḥ
Vocativeśyāmāṅge śyāmāṅge śyāmāṅgāḥ
Accusativeśyāmāṅgām śyāmāṅge śyāmāṅgāḥ
Instrumentalśyāmāṅgayā śyāmāṅgābhyām śyāmāṅgābhiḥ
Dativeśyāmāṅgāyai śyāmāṅgābhyām śyāmāṅgābhyaḥ
Ablativeśyāmāṅgāyāḥ śyāmāṅgābhyām śyāmāṅgābhyaḥ
Genitiveśyāmāṅgāyāḥ śyāmāṅgayoḥ śyāmāṅgānām
Locativeśyāmāṅgāyām śyāmāṅgayoḥ śyāmāṅgāsu

Adverb -śyāmāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria