Declension table of ?śyāmāṅga

Deva

NeuterSingularDualPlural
Nominativeśyāmāṅgam śyāmāṅge śyāmāṅgāni
Vocativeśyāmāṅga śyāmāṅge śyāmāṅgāni
Accusativeśyāmāṅgam śyāmāṅge śyāmāṅgāni
Instrumentalśyāmāṅgena śyāmāṅgābhyām śyāmāṅgaiḥ
Dativeśyāmāṅgāya śyāmāṅgābhyām śyāmāṅgebhyaḥ
Ablativeśyāmāṅgāt śyāmāṅgābhyām śyāmāṅgebhyaḥ
Genitiveśyāmāṅgasya śyāmāṅgayoḥ śyāmāṅgānām
Locativeśyāmāṅge śyāmāṅgayoḥ śyāmāṅgeṣu

Compound śyāmāṅga -

Adverb -śyāmāṅgam -śyāmāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria