Declension table of ?śyāmāṅga

Deva

MasculineSingularDualPlural
Nominativeśyāmāṅgaḥ śyāmāṅgau śyāmāṅgāḥ
Vocativeśyāmāṅga śyāmāṅgau śyāmāṅgāḥ
Accusativeśyāmāṅgam śyāmāṅgau śyāmāṅgān
Instrumentalśyāmāṅgena śyāmāṅgābhyām śyāmāṅgaiḥ śyāmāṅgebhiḥ
Dativeśyāmāṅgāya śyāmāṅgābhyām śyāmāṅgebhyaḥ
Ablativeśyāmāṅgāt śyāmāṅgābhyām śyāmāṅgebhyaḥ
Genitiveśyāmāṅgasya śyāmāṅgayoḥ śyāmāṅgānām
Locativeśyāmāṅge śyāmāṅgayoḥ śyāmāṅgeṣu

Compound śyāmāṅga -

Adverb -śyāmāṅgam -śyāmāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria