Declension table of ?śvovijayin

Deva

MasculineSingularDualPlural
Nominativeśvovijayī śvovijayinau śvovijayinaḥ
Vocativeśvovijayin śvovijayinau śvovijayinaḥ
Accusativeśvovijayinam śvovijayinau śvovijayinaḥ
Instrumentalśvovijayinā śvovijayibhyām śvovijayibhiḥ
Dativeśvovijayine śvovijayibhyām śvovijayibhyaḥ
Ablativeśvovijayinaḥ śvovijayibhyām śvovijayibhyaḥ
Genitiveśvovijayinaḥ śvovijayinoḥ śvovijayinām
Locativeśvovijayini śvovijayinoḥ śvovijayiṣu

Compound śvovijayi -

Adverb -śvovijayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria