Declension table of ?śvovasyasa

Deva

NeuterSingularDualPlural
Nominativeśvovasyasam śvovasyase śvovasyasāni
Vocativeśvovasyasa śvovasyase śvovasyasāni
Accusativeśvovasyasam śvovasyase śvovasyasāni
Instrumentalśvovasyasena śvovasyasābhyām śvovasyasaiḥ
Dativeśvovasyasāya śvovasyasābhyām śvovasyasebhyaḥ
Ablativeśvovasyasāt śvovasyasābhyām śvovasyasebhyaḥ
Genitiveśvovasyasasya śvovasyasayoḥ śvovasyasānām
Locativeśvovasyase śvovasyasayoḥ śvovasyaseṣu

Compound śvovasyasa -

Adverb -śvovasyasam -śvovasyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria