Declension table of ?śvovasīyas

Deva

NeuterSingularDualPlural
Nominativeśvovasīyaḥ śvovasīyasī śvovasīyāṃsi
Vocativeśvovasīyaḥ śvovasīyasī śvovasīyāṃsi
Accusativeśvovasīyaḥ śvovasīyasī śvovasīyāṃsi
Instrumentalśvovasīyasā śvovasīyobhyām śvovasīyobhiḥ
Dativeśvovasīyase śvovasīyobhyām śvovasīyobhyaḥ
Ablativeśvovasīyasaḥ śvovasīyobhyām śvovasīyobhyaḥ
Genitiveśvovasīyasaḥ śvovasīyasoḥ śvovasīyasām
Locativeśvovasīyasi śvovasīyasoḥ śvovasīyaḥsu

Compound śvovasīyas -

Adverb -śvovasīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria