Declension table of ?śvovasīyas

Deva

MasculineSingularDualPlural
Nominativeśvovasīyān śvovasīyāṃsau śvovasīyāṃsaḥ
Vocativeśvovasīyan śvovasīyāṃsau śvovasīyāṃsaḥ
Accusativeśvovasīyāṃsam śvovasīyāṃsau śvovasīyasaḥ
Instrumentalśvovasīyasā śvovasīyobhyām śvovasīyobhiḥ
Dativeśvovasīyase śvovasīyobhyām śvovasīyobhyaḥ
Ablativeśvovasīyasaḥ śvovasīyobhyām śvovasīyobhyaḥ
Genitiveśvovasīyasaḥ śvovasīyasoḥ śvovasīyasām
Locativeśvovasīyasi śvovasīyasoḥ śvovasīyaḥsu

Compound śvovasīyas -

Adverb -śvovasīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria