Declension table of ?śvovasīya

Deva

MasculineSingularDualPlural
Nominativeśvovasīyaḥ śvovasīyau śvovasīyāḥ
Vocativeśvovasīya śvovasīyau śvovasīyāḥ
Accusativeśvovasīyam śvovasīyau śvovasīyān
Instrumentalśvovasīyena śvovasīyābhyām śvovasīyaiḥ śvovasīyebhiḥ
Dativeśvovasīyāya śvovasīyābhyām śvovasīyebhyaḥ
Ablativeśvovasīyāt śvovasīyābhyām śvovasīyebhyaḥ
Genitiveśvovasīyasya śvovasīyayoḥ śvovasīyānām
Locativeśvovasīye śvovasīyayoḥ śvovasīyeṣu

Compound śvovasīya -

Adverb -śvovasīyam -śvovasīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria