Declension table of ?śvobhūtā

Deva

FeminineSingularDualPlural
Nominativeśvobhūtā śvobhūte śvobhūtāḥ
Vocativeśvobhūte śvobhūte śvobhūtāḥ
Accusativeśvobhūtām śvobhūte śvobhūtāḥ
Instrumentalśvobhūtayā śvobhūtābhyām śvobhūtābhiḥ
Dativeśvobhūtāyai śvobhūtābhyām śvobhūtābhyaḥ
Ablativeśvobhūtāyāḥ śvobhūtābhyām śvobhūtābhyaḥ
Genitiveśvobhūtāyāḥ śvobhūtayoḥ śvobhūtānām
Locativeśvobhūtāyām śvobhūtayoḥ śvobhūtāsu

Adverb -śvobhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria