Declension table of ?śvobhūta

Deva

NeuterSingularDualPlural
Nominativeśvobhūtam śvobhūte śvobhūtāni
Vocativeśvobhūta śvobhūte śvobhūtāni
Accusativeśvobhūtam śvobhūte śvobhūtāni
Instrumentalśvobhūtena śvobhūtābhyām śvobhūtaiḥ
Dativeśvobhūtāya śvobhūtābhyām śvobhūtebhyaḥ
Ablativeśvobhūtāt śvobhūtābhyām śvobhūtebhyaḥ
Genitiveśvobhūtasya śvobhūtayoḥ śvobhūtānām
Locativeśvobhūte śvobhūtayoḥ śvobhūteṣu

Compound śvobhūta -

Adverb -śvobhūtam -śvobhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria