Declension table of ?śvobhāvinī

Deva

FeminineSingularDualPlural
Nominativeśvobhāvinī śvobhāvinyau śvobhāvinyaḥ
Vocativeśvobhāvini śvobhāvinyau śvobhāvinyaḥ
Accusativeśvobhāvinīm śvobhāvinyau śvobhāvinīḥ
Instrumentalśvobhāvinyā śvobhāvinībhyām śvobhāvinībhiḥ
Dativeśvobhāvinyai śvobhāvinībhyām śvobhāvinībhyaḥ
Ablativeśvobhāvinyāḥ śvobhāvinībhyām śvobhāvinībhyaḥ
Genitiveśvobhāvinyāḥ śvobhāvinyoḥ śvobhāvinīnām
Locativeśvobhāvinyām śvobhāvinyoḥ śvobhāvinīṣu

Compound śvobhāvini - śvobhāvinī -

Adverb -śvobhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria