Declension table of ?śvitropakāśa

Deva

NeuterSingularDualPlural
Nominativeśvitropakāśam śvitropakāśe śvitropakāśāni
Vocativeśvitropakāśa śvitropakāśe śvitropakāśāni
Accusativeśvitropakāśam śvitropakāśe śvitropakāśāni
Instrumentalśvitropakāśena śvitropakāśābhyām śvitropakāśaiḥ
Dativeśvitropakāśāya śvitropakāśābhyām śvitropakāśebhyaḥ
Ablativeśvitropakāśāt śvitropakāśābhyām śvitropakāśebhyaḥ
Genitiveśvitropakāśasya śvitropakāśayoḥ śvitropakāśānām
Locativeśvitropakāśe śvitropakāśayoḥ śvitropakāśeṣu

Compound śvitropakāśa -

Adverb -śvitropakāśam -śvitropakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria