Declension table of ?śvitraghnī

Deva

FeminineSingularDualPlural
Nominativeśvitraghnī śvitraghnyau śvitraghnyaḥ
Vocativeśvitraghni śvitraghnyau śvitraghnyaḥ
Accusativeśvitraghnīm śvitraghnyau śvitraghnīḥ
Instrumentalśvitraghnyā śvitraghnībhyām śvitraghnībhiḥ
Dativeśvitraghnyai śvitraghnībhyām śvitraghnībhyaḥ
Ablativeśvitraghnyāḥ śvitraghnībhyām śvitraghnībhyaḥ
Genitiveśvitraghnyāḥ śvitraghnyoḥ śvitraghnīnām
Locativeśvitraghnyām śvitraghnyoḥ śvitraghnīṣu

Compound śvitraghni - śvitraghnī -

Adverb -śvitraghni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria