Declension table of ?śvitna

Deva

MasculineSingularDualPlural
Nominativeśvitnaḥ śvitnau śvitnāḥ
Vocativeśvitna śvitnau śvitnāḥ
Accusativeśvitnam śvitnau śvitnān
Instrumentalśvitnena śvitnābhyām śvitnaiḥ śvitnebhiḥ
Dativeśvitnāya śvitnābhyām śvitnebhyaḥ
Ablativeśvitnāt śvitnābhyām śvitnebhyaḥ
Genitiveśvitnasya śvitnayoḥ śvitnānām
Locativeśvitne śvitnayoḥ śvitneṣu

Compound śvitna -

Adverb -śvitnam -śvitnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria