Declension table of ?śvitīcī

Deva

FeminineSingularDualPlural
Nominativeśvitīcī śvitīcyau śvitīcyaḥ
Vocativeśvitīci śvitīcyau śvitīcyaḥ
Accusativeśvitīcīm śvitīcyau śvitīcīḥ
Instrumentalśvitīcyā śvitīcībhyām śvitīcībhiḥ
Dativeśvitīcyai śvitīcībhyām śvitīcībhyaḥ
Ablativeśvitīcyāḥ śvitīcībhyām śvitīcībhyaḥ
Genitiveśvitīcyāḥ śvitīcyoḥ śvitīcīnām
Locativeśvitīcyām śvitīcyoḥ śvitīcīṣu

Compound śvitīci - śvitīcī -

Adverb -śvitīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria