Declension table of ?śvitīci

Deva

NeuterSingularDualPlural
Nominativeśvitīci śvitīcinī śvitīcīni
Vocativeśvitīci śvitīcinī śvitīcīni
Accusativeśvitīci śvitīcinī śvitīcīni
Instrumentalśvitīcinā śvitīcibhyām śvitīcibhiḥ
Dativeśvitīcine śvitīcibhyām śvitīcibhyaḥ
Ablativeśvitīcinaḥ śvitīcibhyām śvitīcibhyaḥ
Genitiveśvitīcinaḥ śvitīcinoḥ śvitīcīnām
Locativeśvitīcini śvitīcinoḥ śvitīciṣu

Compound śvitīci -

Adverb -śvitīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria