Declension table of ?śvitīci

Deva

MasculineSingularDualPlural
Nominativeśvitīciḥ śvitīcī śvitīcayaḥ
Vocativeśvitīce śvitīcī śvitīcayaḥ
Accusativeśvitīcim śvitīcī śvitīcīn
Instrumentalśvitīcinā śvitīcibhyām śvitīcibhiḥ
Dativeśvitīcaye śvitīcibhyām śvitīcibhyaḥ
Ablativeśvitīceḥ śvitīcibhyām śvitīcibhyaḥ
Genitiveśvitīceḥ śvitīcyoḥ śvitīcīnām
Locativeśvitīcau śvitīcyoḥ śvitīciṣu

Compound śvitīci -

Adverb -śvitīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria