Declension table of ?śvitāna

Deva

NeuterSingularDualPlural
Nominativeśvitānam śvitāne śvitānāni
Vocativeśvitāna śvitāne śvitānāni
Accusativeśvitānam śvitāne śvitānāni
Instrumentalśvitānena śvitānābhyām śvitānaiḥ
Dativeśvitānāya śvitānābhyām śvitānebhyaḥ
Ablativeśvitānāt śvitānābhyām śvitānebhyaḥ
Genitiveśvitānasya śvitānayoḥ śvitānānām
Locativeśvitāne śvitānayoḥ śvitāneṣu

Compound śvitāna -

Adverb -śvitānam -śvitānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria