Declension table of ?śvikna

Deva

MasculineSingularDualPlural
Nominativeśviknaḥ śviknau śviknāḥ
Vocativeśvikna śviknau śviknāḥ
Accusativeśviknam śviknau śviknān
Instrumentalśviknena śviknābhyām śviknaiḥ śviknebhiḥ
Dativeśviknāya śviknābhyām śviknebhyaḥ
Ablativeśviknāt śviknābhyām śviknebhyaḥ
Genitiveśviknasya śviknayoḥ śviknānām
Locativeśvikne śviknayoḥ śvikneṣu

Compound śvikna -

Adverb -śviknam -śviknāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria