Declension table of ?śvetya

Deva

NeuterSingularDualPlural
Nominativeśvetyam śvetye śvetyāni
Vocativeśvetya śvetye śvetyāni
Accusativeśvetyam śvetye śvetyāni
Instrumentalśvetyena śvetyābhyām śvetyaiḥ
Dativeśvetyāya śvetyābhyām śvetyebhyaḥ
Ablativeśvetyāt śvetyābhyām śvetyebhyaḥ
Genitiveśvetyasya śvetyayoḥ śvetyānām
Locativeśvetye śvetyayoḥ śvetyeṣu

Compound śvetya -

Adverb -śvetyam -śvetyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria