Declension table of ?śvetotpala

Deva

MasculineSingularDualPlural
Nominativeśvetotpalaḥ śvetotpalau śvetotpalāḥ
Vocativeśvetotpala śvetotpalau śvetotpalāḥ
Accusativeśvetotpalam śvetotpalau śvetotpalān
Instrumentalśvetotpalena śvetotpalābhyām śvetotpalaiḥ śvetotpalebhiḥ
Dativeśvetotpalāya śvetotpalābhyām śvetotpalebhyaḥ
Ablativeśvetotpalāt śvetotpalābhyām śvetotpalebhyaḥ
Genitiveśvetotpalasya śvetotpalayoḥ śvetotpalānām
Locativeśvetotpale śvetotpalayoḥ śvetotpaleṣu

Compound śvetotpala -

Adverb -śvetotpalam -śvetotpalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria