Declension table of ?śvetopakāśa

Deva

NeuterSingularDualPlural
Nominativeśvetopakāśam śvetopakāśe śvetopakāśāni
Vocativeśvetopakāśa śvetopakāśe śvetopakāśāni
Accusativeśvetopakāśam śvetopakāśe śvetopakāśāni
Instrumentalśvetopakāśena śvetopakāśābhyām śvetopakāśaiḥ
Dativeśvetopakāśāya śvetopakāśābhyām śvetopakāśebhyaḥ
Ablativeśvetopakāśāt śvetopakāśābhyām śvetopakāśebhyaḥ
Genitiveśvetopakāśasya śvetopakāśayoḥ śvetopakāśānām
Locativeśvetopakāśe śvetopakāśayoḥ śvetopakāśeṣu

Compound śvetopakāśa -

Adverb -śvetopakāśam -śvetopakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria