Declension table of ?śvetodara

Deva

MasculineSingularDualPlural
Nominativeśvetodaraḥ śvetodarau śvetodarāḥ
Vocativeśvetodara śvetodarau śvetodarāḥ
Accusativeśvetodaram śvetodarau śvetodarān
Instrumentalśvetodareṇa śvetodarābhyām śvetodaraiḥ śvetodarebhiḥ
Dativeśvetodarāya śvetodarābhyām śvetodarebhyaḥ
Ablativeśvetodarāt śvetodarābhyām śvetodarebhyaḥ
Genitiveśvetodarasya śvetodarayoḥ śvetodarāṇām
Locativeśvetodare śvetodarayoḥ śvetodareṣu

Compound śvetodara -

Adverb -śvetodaram -śvetodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria